Skip to content
  • Friday, 14 November 2025
  • 2:39 am
  • Follow Us
Bhasma Aarti & Daily Puja at Mahakal Temple
  • Home
  • Astrology
    • Free Janam Kundali
    • जानें आज का राशि फल
    • Route & Travel Guide
  • Home
  • श्री गणेश कवचम् | Sri Ganesha Kavacham: जीवन की रक्षा और समृद्धि का दिव्य कवच मंत्र
  • “माँ विंध्यवासिनी देवी धाम: श्रद्धा, शक्ति और संस्कृति का अद्भुत संगम”
  • 🌺 माँ कामाख्या देवी मंदिर — शक्ति, भक्ति और रहस्य का संगम
  • Mark Your Calendars: Krishna Janmashtami 2025 Falls on [Specific Date]
  • Celebrating Krishna Janmashtami 2025: Date, Significance, and Festivities
  • करवा चौथ 2025: रात 8 बजकर 13 मिनट पर निकलेगा चाँद
news

श्री गणेश कवचम् | Sri Ganesha Kavacham: जीवन की रक्षा और समृद्धि का दिव्य कवच मंत्र

Mahakal Sep 21, 2024 0

श्री गणेश कवचम् | Sri Ganesha Kavacham

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे, त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।

द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं, तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥१॥

विनायकः शिखां पातु परमात्मा परात्परः। अतिसुन्दरकायस्तु मस्तकं महोत्कटः॥२॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः। नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥३॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः। वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥४॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः। गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः॥५॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः। हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥६॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः। लिंगं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥७॥

गणक्रीडो जानुजंघे ऊरू मङ्गलमूर्तिमान्। एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु॥८॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः। अंगुलींश्च नखान् पातु पद्महस्तोऽरिनाशनः॥९॥

सर्वांगानि मयूरेशो विश्वव्यापी सदाऽवतु। अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु॥१०॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु। प्राच्यां रक्षतु बुद्धीशः आग्नेयां सिद्धिदायकः॥११॥

दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताव्याद्वायव्यां गजकर्णकः॥१२॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्॥१३॥

राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजस्सत्वतमःस्मृतिम् ॥१४॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम्। वपुर्धनं च धान्यं च गृहदारान् सुतान् सखीन्  ॥१५॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान् विकटोऽवतु॥१६॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः। न भयं जायते तस्य यक्षरक्षपिशाचतः ॥१७॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्। यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥१८॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् । मारणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥१९॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम्। तत्तत्फलमवाप्नोति साध्यको नात्रसंशयः ॥२०॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्यो राज्ञावध्यश्च मोचयेत् ॥२१॥

राजदर्शनवेलायां पठेदेतत् त्रिवारतः। स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२२॥

श्री गणेश मंगलाष्टक | Shree Ganesh Mangalashtakam

श्री गणेश द्वादश नाम स्तोत्र |Ganesh Dwadash Naam Stotram

Mahakal

Website:

Related Story
news
“माँ विंध्यवासिनी देवी धाम: श्रद्धा, शक्ति और संस्कृति का अद्भुत संगम”
Pinki Mishra Nov 13, 2025
news
🌺 माँ कामाख्या देवी मंदिर — शक्ति, भक्ति और रहस्य का संगम
Pinki Mishra Nov 13, 2025
Krishna Janmashtami
news
Mark Your Calendars: Krishna Janmashtami 2025 Falls on [Specific Date]
mahakaltemple.com Nov 4, 2025
news
Celebrating Krishna Janmashtami 2025: Date, Significance, and Festivities
mahakaltemple.com Oct 29, 2025
करवा चौथ 2025
news Cultural Practices Festivals Festivals and Traditions
करवा चौथ 2025: रात 8 बजकर 13 मिनट पर निकलेगा चाँद
Mayank Sri Oct 9, 2025
news
करवा चौथ 2025: व्रत कब है और कैसे करें?
Mayank Sri Oct 9, 2025
Navratri 4th Day : maa kushmanda
news
Navratri 4th Day : नवरात्रि का चौथा दिन माँ कूष्माण्डा की पूजा विधि, कथा और मंत्र
Mayank Sri Sep 25, 2025
news
माँ ब्रह्मचारिणी : तपस्या और साधना का दिव्य स्वरूप
Pinki Mishra Sep 24, 2025
news
माँ चंद्रघंटा : शक्ति का दिव्य स्वरूप
Pinki Mishra Sep 24, 2025
news
नवरात्रि का तीसरा दिन: जानें माँ चंद्रघंटा की पूजा विधि, व्रत कथा और मंत्र
Mayank Sri Sep 23, 2025

Leave a Reply
Cancel reply

Your email address will not be published. Required fields are marked *

YOU MAY HAVE MISSED
news
“माँ विंध्यवासिनी देवी धाम: श्रद्धा, शक्ति और संस्कृति का अद्भुत संगम”
Pinki Mishra Nov 13, 2025
news
🌺 माँ कामाख्या देवी मंदिर — शक्ति, भक्ति और रहस्य का संगम
Pinki Mishra Nov 13, 2025
Krishna Janmashtami
news
Mark Your Calendars: Krishna Janmashtami 2025 Falls on [Specific Date]
mahakaltemple.com Nov 4, 2025
news
Celebrating Krishna Janmashtami 2025: Date, Significance, and Festivities
mahakaltemple.com Oct 29, 2025