श्री गणेशस्तुति | Shri Ganesh Stuti

वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् ।

कुङ्कुमरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १॥

विघ्नान्धकारमित्रं शङ्करपुत्रं सरोजदलनेत्रम् ।

सिन्दूरारुणगात्रं सिन्धुरवक्त्रं नमाम्यहोरात्रम् ॥ २॥

गलद्दानगण्डं मिलद्भृङ्गषण्डं, चलच्चारुशुण्डं जगत्त्राणशौण्डम् । 

लसद्दन्तकाण्डं विपद्भङ्गचण्डं,शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ ३॥

गणेश्वरमुपास्महे गजमुखं कृपासागरं, सुरासुरनमस्कृतं सुरवरं कुमाराग्रजम् ।

सुपाशसृणिमोदकस्फुटितदन्तहस्तोज्ज्वलं, शिवोद्भवमभीष्टदं श्रितततेस्सुसिद्धिप्रदम् ॥ ४॥

   विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट्,विघ्नव्यालकुलप्रमत्तगरुडोविघ्नेभपञ्चाननः।

     विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाब्धिकुंभोद्भवः,विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ ५॥

पत्नी से किचाहिन के लाभ: एक नया दृष्टिकोण … Benefits-of-Kichahin-from-Wife

श्री गणेश भुजंगम | Ganesha Bhujangam: भगवान गणेश की स्तुति का शक्तिशाली मंत्र

By Mahakal

Leave a Reply

Your email address will not be published. Required fields are marked *